नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाटयत / अनटत
अनाटयेताम् / अनटेताम्
अनाटयन्त / अनटन्त
मध्यम
अनाटयथाः / अनटथाः
अनाटयेथाम् / अनटेथाम्
अनाटयध्वम् / अनटध्वम्
उत्तम
अनाटये / अनटे
अनाटयावहि / अनटावहि
अनाटयामहि / अनटामहि