नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयिषीष्ट / नटिषीष्ट
नाटयिषीयास्ताम् / नटिषीयास्ताम्
नाटयिषीरन् / नटिषीरन्
मध्यम
नाटयिषीष्ठाः / नटिषीष्ठाः
नाटयिषीयास्थाम् / नटिषीयास्थाम्
नाटयिषीढ्वम् / नाटयिषीध्वम् / नटिषीध्वम्
उत्तम
नाटयिषीय / नटिषीय
नाटयिषीवहि / नटिषीवहि
नाटयिषीमहि / नटिषीमहि