ध्रै धातुरूपाणि - ध्रै तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्रायिष्यत / अध्रास्यत
अध्रायिष्येताम् / अध्रास्येताम्
अध्रायिष्यन्त / अध्रास्यन्त
मध्यम
अध्रायिष्यथाः / अध्रास्यथाः
अध्रायिष्येथाम् / अध्रास्येथाम्
अध्रायिष्यध्वम् / अध्रास्यध्वम्
उत्तम
अध्रायिष्ये / अध्रास्ये
अध्रायिष्यावहि / अध्रास्यावहि
अध्रायिष्यामहि / अध्रास्यामहि