ध्रै धातुरूपाणि - ध्रै तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्रायिता / ध्राता
ध्रायितारौ / ध्रातारौ
ध्रायितारः / ध्रातारः
मध्यम
ध्रायितासे / ध्रातासे
ध्रायितासाथे / ध्रातासाथे
ध्रायिताध्वे / ध्राताध्वे
उत्तम
ध्रायिताहे / ध्राताहे
ध्रायितास्वहे / ध्रातास्वहे
ध्रायितास्महे / ध्रातास्महे