ध्रेक् + यङ्लुक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेकीति / देध्रेक्ति
देध्रेक्तः
देध्रेकति
मध्यम
देध्रेकीषि / देध्रेक्षि
देध्रेक्थः
देध्रेक्थ
उत्तम
देध्रेकीमि / देध्रेक्मि
देध्रेक्वः
देध्रेक्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेकाञ्चकार / देध्रेकांचकार / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चक्रतुः / देध्रेकांचक्रतुः / देध्रेकाम्बभूवतुः / देध्रेकांबभूवतुः / देध्रेकामासतुः
देध्रेकाञ्चक्रुः / देध्रेकांचक्रुः / देध्रेकाम्बभूवुः / देध्रेकांबभूवुः / देध्रेकामासुः
मध्यम
देध्रेकाञ्चकर्थ / देध्रेकांचकर्थ / देध्रेकाम्बभूविथ / देध्रेकांबभूविथ / देध्रेकामासिथ
देध्रेकाञ्चक्रथुः / देध्रेकांचक्रथुः / देध्रेकाम्बभूवथुः / देध्रेकांबभूवथुः / देध्रेकामासथुः
देध्रेकाञ्चक्र / देध्रेकांचक्र / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
उत्तम
देध्रेकाञ्चकर / देध्रेकांचकर / देध्रेकाञ्चकार / देध्रेकांचकार / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चकृव / देध्रेकांचकृव / देध्रेकाम्बभूविव / देध्रेकांबभूविव / देध्रेकामासिव
देध्रेकाञ्चकृम / देध्रेकांचकृम / देध्रेकाम्बभूविम / देध्रेकांबभूविम / देध्रेकामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेकिता
देध्रेकितारौ
देध्रेकितारः
मध्यम
देध्रेकितासि
देध्रेकितास्थः
देध्रेकितास्थ
उत्तम
देध्रेकितास्मि
देध्रेकितास्वः
देध्रेकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेकिष्यति
देध्रेकिष्यतः
देध्रेकिष्यन्ति
मध्यम
देध्रेकिष्यसि
देध्रेकिष्यथः
देध्रेकिष्यथ
उत्तम
देध्रेकिष्यामि
देध्रेकिष्यावः
देध्रेकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेक्तात् / देध्रेक्ताद् / देध्रेकीतु / देध्रेक्तु
देध्रेक्ताम्
देध्रेकतु
मध्यम
देध्रेक्तात् / देध्रेक्ताद् / देध्रेग्धि
देध्रेक्तम्
देध्रेक्त
उत्तम
देध्रेकाणि
देध्रेकाव
देध्रेकाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदेध्रेकीत् / अदेध्रेकीद् / अदेध्रेक् / अदेध्रेग्
अदेध्रेक्ताम्
अदेध्रेकुः
मध्यम
अदेध्रेकीः / अदेध्रेक् / अदेध्रेग्
अदेध्रेक्तम्
अदेध्रेक्त
उत्तम
अदेध्रेकम्
अदेध्रेक्व
अदेध्रेक्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेक्यात् / देध्रेक्याद्
देध्रेक्याताम्
देध्रेक्युः
मध्यम
देध्रेक्याः
देध्रेक्यातम्
देध्रेक्यात
उत्तम
देध्रेक्याम्
देध्रेक्याव
देध्रेक्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेक्यात् / देध्रेक्याद्
देध्रेक्यास्ताम्
देध्रेक्यासुः
मध्यम
देध्रेक्याः
देध्रेक्यास्तम्
देध्रेक्यास्त
उत्तम
देध्रेक्यासम्
देध्रेक्यास्व
देध्रेक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदेध्रेकीत् / अदेध्रेकीद्
अदेध्रेकिष्टाम्
अदेध्रेकिषुः
मध्यम
अदेध्रेकीः
अदेध्रेकिष्टम्
अदेध्रेकिष्ट
उत्तम
अदेध्रेकिषम्
अदेध्रेकिष्व
अदेध्रेकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदेध्रेकिष्यत् / अदेध्रेकिष्यद्
अदेध्रेकिष्यताम्
अदेध्रेकिष्यन्
मध्यम
अदेध्रेकिष्यः
अदेध्रेकिष्यतम्
अदेध्रेकिष्यत
उत्तम
अदेध्रेकिष्यम्
अदेध्रेकिष्याव
अदेध्रेकिष्याम