ध्रेक् + णिच्+सन् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूवे / दिध्रेकयिषांबभूवे / दिध्रेकयिषामाहे
दिध्रेकयिषाञ्चक्राते / दिध्रेकयिषांचक्राते / दिध्रेकयिषाम्बभूवाते / दिध्रेकयिषांबभूवाते / दिध्रेकयिषामासाते
दिध्रेकयिषाञ्चक्रिरे / दिध्रेकयिषांचक्रिरे / दिध्रेकयिषाम्बभूविरे / दिध्रेकयिषांबभूविरे / दिध्रेकयिषामासिरे
मध्यम
दिध्रेकयिषाञ्चकृषे / दिध्रेकयिषांचकृषे / दिध्रेकयिषाम्बभूविषे / दिध्रेकयिषांबभूविषे / दिध्रेकयिषामासिषे
दिध्रेकयिषाञ्चक्राथे / दिध्रेकयिषांचक्राथे / दिध्रेकयिषाम्बभूवाथे / दिध्रेकयिषांबभूवाथे / दिध्रेकयिषामासाथे
दिध्रेकयिषाञ्चकृढ्वे / दिध्रेकयिषांचकृढ्वे / दिध्रेकयिषाम्बभूविध्वे / दिध्रेकयिषांबभूविध्वे / दिध्रेकयिषाम्बभूविढ्वे / दिध्रेकयिषांबभूविढ्वे / दिध्रेकयिषामासिध्वे
उत्तम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूवे / दिध्रेकयिषांबभूवे / दिध्रेकयिषामाहे
दिध्रेकयिषाञ्चकृवहे / दिध्रेकयिषांचकृवहे / दिध्रेकयिषाम्बभूविवहे / दिध्रेकयिषांबभूविवहे / दिध्रेकयिषामासिवहे
दिध्रेकयिषाञ्चकृमहे / दिध्रेकयिषांचकृमहे / दिध्रेकयिषाम्बभूविमहे / दिध्रेकयिषांबभूविमहे / दिध्रेकयिषामासिमहे