ध्रेक् + णिच्+सन् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषते
दिध्रेकयिषेते
दिध्रेकयिषन्ते
मध्यम
दिध्रेकयिषसे
दिध्रेकयिषेथे
दिध्रेकयिषध्वे
उत्तम
दिध्रेकयिषे
दिध्रेकयिषावहे
दिध्रेकयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चक्राते / दिध्रेकयिषांचक्राते / दिध्रेकयिषाम्बभूवतुः / दिध्रेकयिषांबभूवतुः / दिध्रेकयिषामासतुः
दिध्रेकयिषाञ्चक्रिरे / दिध्रेकयिषांचक्रिरे / दिध्रेकयिषाम्बभूवुः / दिध्रेकयिषांबभूवुः / दिध्रेकयिषामासुः
मध्यम
दिध्रेकयिषाञ्चकृषे / दिध्रेकयिषांचकृषे / दिध्रेकयिषाम्बभूविथ / दिध्रेकयिषांबभूविथ / दिध्रेकयिषामासिथ
दिध्रेकयिषाञ्चक्राथे / दिध्रेकयिषांचक्राथे / दिध्रेकयिषाम्बभूवथुः / दिध्रेकयिषांबभूवथुः / दिध्रेकयिषामासथुः
दिध्रेकयिषाञ्चकृढ्वे / दिध्रेकयिषांचकृढ्वे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
उत्तम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चकृवहे / दिध्रेकयिषांचकृवहे / दिध्रेकयिषाम्बभूविव / दिध्रेकयिषांबभूविव / दिध्रेकयिषामासिव
दिध्रेकयिषाञ्चकृमहे / दिध्रेकयिषांचकृमहे / दिध्रेकयिषाम्बभूविम / दिध्रेकयिषांबभूविम / दिध्रेकयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिता
दिध्रेकयिषितारौ
दिध्रेकयिषितारः
मध्यम
दिध्रेकयिषितासे
दिध्रेकयिषितासाथे
दिध्रेकयिषिताध्वे
उत्तम
दिध्रेकयिषिताहे
दिध्रेकयिषितास्वहे
दिध्रेकयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिष्यते
दिध्रेकयिषिष्येते
दिध्रेकयिषिष्यन्ते
मध्यम
दिध्रेकयिषिष्यसे
दिध्रेकयिषिष्येथे
दिध्रेकयिषिष्यध्वे
उत्तम
दिध्रेकयिषिष्ये
दिध्रेकयिषिष्यावहे
दिध्रेकयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषताम्
दिध्रेकयिषेताम्
दिध्रेकयिषन्ताम्
मध्यम
दिध्रेकयिषस्व
दिध्रेकयिषेथाम्
दिध्रेकयिषध्वम्
उत्तम
दिध्रेकयिषै
दिध्रेकयिषावहै
दिध्रेकयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषत
अदिध्रेकयिषेताम्
अदिध्रेकयिषन्त
मध्यम
अदिध्रेकयिषथाः
अदिध्रेकयिषेथाम्
अदिध्रेकयिषध्वम्
उत्तम
अदिध्रेकयिषे
अदिध्रेकयिषावहि
अदिध्रेकयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषेत
दिध्रेकयिषेयाताम्
दिध्रेकयिषेरन्
मध्यम
दिध्रेकयिषेथाः
दिध्रेकयिषेयाथाम्
दिध्रेकयिषेध्वम्
उत्तम
दिध्रेकयिषेय
दिध्रेकयिषेवहि
दिध्रेकयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिषीष्ट
दिध्रेकयिषिषीयास्ताम्
दिध्रेकयिषिषीरन्
मध्यम
दिध्रेकयिषिषीष्ठाः
दिध्रेकयिषिषीयास्थाम्
दिध्रेकयिषिषीध्वम्
उत्तम
दिध्रेकयिषिषीय
दिध्रेकयिषिषीवहि
दिध्रेकयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषिष्ट
अदिध्रेकयिषिषाताम्
अदिध्रेकयिषिषत
मध्यम
अदिध्रेकयिषिष्ठाः
अदिध्रेकयिषिषाथाम्
अदिध्रेकयिषिढ्वम्
उत्तम
अदिध्रेकयिषिषि
अदिध्रेकयिषिष्वहि
अदिध्रेकयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषिष्यत
अदिध्रेकयिषिष्येताम्
अदिध्रेकयिषिष्यन्त
मध्यम
अदिध्रेकयिषिष्यथाः
अदिध्रेकयिषिष्येथाम्
अदिध्रेकयिषिष्यध्वम्
उत्तम
अदिध्रेकयिषिष्ये
अदिध्रेकयिषिष्यावहि
अदिध्रेकयिषिष्यामहि