ध्रेक् + णिच्+सन् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चकार / दिध्रेकयिषांचकार / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चक्रतुः / दिध्रेकयिषांचक्रतुः / दिध्रेकयिषाम्बभूवतुः / दिध्रेकयिषांबभूवतुः / दिध्रेकयिषामासतुः
दिध्रेकयिषाञ्चक्रुः / दिध्रेकयिषांचक्रुः / दिध्रेकयिषाम्बभूवुः / दिध्रेकयिषांबभूवुः / दिध्रेकयिषामासुः
मध्यम
दिध्रेकयिषाञ्चकर्थ / दिध्रेकयिषांचकर्थ / दिध्रेकयिषाम्बभूविथ / दिध्रेकयिषांबभूविथ / दिध्रेकयिषामासिथ
दिध्रेकयिषाञ्चक्रथुः / दिध्रेकयिषांचक्रथुः / दिध्रेकयिषाम्बभूवथुः / दिध्रेकयिषांबभूवथुः / दिध्रेकयिषामासथुः
दिध्रेकयिषाञ्चक्र / दिध्रेकयिषांचक्र / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
उत्तम
दिध्रेकयिषाञ्चकर / दिध्रेकयिषांचकर / दिध्रेकयिषाञ्चकार / दिध्रेकयिषांचकार / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चकृव / दिध्रेकयिषांचकृव / दिध्रेकयिषाम्बभूविव / दिध्रेकयिषांबभूविव / दिध्रेकयिषामासिव
दिध्रेकयिषाञ्चकृम / दिध्रेकयिषांचकृम / दिध्रेकयिषाम्बभूविम / दिध्रेकयिषांबभूविम / दिध्रेकयिषामासिम