ध्रेक् + णिच्+सन् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दिध्रेकयिष्यात् / दिध्रेकयिष्याद्
दिध्रेकयिष्यास्ताम्
दिध्रेकयिष्यासुः
मध्यम
दिध्रेकयिष्याः
दिध्रेकयिष्यास्तम्
दिध्रेकयिष्यास्त
उत्तम
दिध्रेकयिष्यासम्
दिध्रेकयिष्यास्व
दिध्रेकयिष्यास्म