ध्रिज् धातुरूपाणि - ध्रिजँ गतौ च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्रिज्येत
ध्रिज्येयाताम्
ध्रिज्येरन्
मध्यम
ध्रिज्येथाः
ध्रिज्येयाथाम्
ध्रिज्येध्वम्
उत्तम
ध्रिज्येय
ध्रिज्येवहि
ध्रिज्येमहि