ध्रिज् धातुरूपाणि - ध्रिजँ गतौ च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्रिज्यात् / ध्रिज्याद्
ध्रिज्यास्ताम्
ध्रिज्यासुः
मध्यम
ध्रिज्याः
ध्रिज्यास्तम्
ध्रिज्यास्त
उत्तम
ध्रिज्यासम्
ध्रिज्यास्व
ध्रिज्यास्म