ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूवे / दिध्राघिषांबभूवे / दिध्राघिषामाहे
दिध्राघिषाञ्चक्राते / दिध्राघिषांचक्राते / दिध्राघिषाम्बभूवाते / दिध्राघिषांबभूवाते / दिध्राघिषामासाते
दिध्राघिषाञ्चक्रिरे / दिध्राघिषांचक्रिरे / दिध्राघिषाम्बभूविरे / दिध्राघिषांबभूविरे / दिध्राघिषामासिरे
मध्यम
दिध्राघिषाञ्चकृषे / दिध्राघिषांचकृषे / दिध्राघिषाम्बभूविषे / दिध्राघिषांबभूविषे / दिध्राघिषामासिषे
दिध्राघिषाञ्चक्राथे / दिध्राघिषांचक्राथे / दिध्राघिषाम्बभूवाथे / दिध्राघिषांबभूवाथे / दिध्राघिषामासाथे
दिध्राघिषाञ्चकृढ्वे / दिध्राघिषांचकृढ्वे / दिध्राघिषाम्बभूविध्वे / दिध्राघिषांबभूविध्वे / दिध्राघिषाम्बभूविढ्वे / दिध्राघिषांबभूविढ्वे / दिध्राघिषामासिध्वे
उत्तम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूवे / दिध्राघिषांबभूवे / दिध्राघिषामाहे
दिध्राघिषाञ्चकृवहे / दिध्राघिषांचकृवहे / दिध्राघिषाम्बभूविवहे / दिध्राघिषांबभूविवहे / दिध्राघिषामासिवहे
दिध्राघिषाञ्चकृमहे / दिध्राघिषांचकृमहे / दिध्राघिषाम्बभूविमहे / दिध्राघिषांबभूविमहे / दिध्राघिषामासिमहे