ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषते
दिध्राघिषेते
दिध्राघिषन्ते
मध्यम
दिध्राघिषसे
दिध्राघिषेथे
दिध्राघिषध्वे
उत्तम
दिध्राघिषे
दिध्राघिषावहे
दिध्राघिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूव / दिध्राघिषांबभूव / दिध्राघिषामास
दिध्राघिषाञ्चक्राते / दिध्राघिषांचक्राते / दिध्राघिषाम्बभूवतुः / दिध्राघिषांबभूवतुः / दिध्राघिषामासतुः
दिध्राघिषाञ्चक्रिरे / दिध्राघिषांचक्रिरे / दिध्राघिषाम्बभूवुः / दिध्राघिषांबभूवुः / दिध्राघिषामासुः
मध्यम
दिध्राघिषाञ्चकृषे / दिध्राघिषांचकृषे / दिध्राघिषाम्बभूविथ / दिध्राघिषांबभूविथ / दिध्राघिषामासिथ
दिध्राघिषाञ्चक्राथे / दिध्राघिषांचक्राथे / दिध्राघिषाम्बभूवथुः / दिध्राघिषांबभूवथुः / दिध्राघिषामासथुः
दिध्राघिषाञ्चकृढ्वे / दिध्राघिषांचकृढ्वे / दिध्राघिषाम्बभूव / दिध्राघिषांबभूव / दिध्राघिषामास
उत्तम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूव / दिध्राघिषांबभूव / दिध्राघिषामास
दिध्राघिषाञ्चकृवहे / दिध्राघिषांचकृवहे / दिध्राघिषाम्बभूविव / दिध्राघिषांबभूविव / दिध्राघिषामासिव
दिध्राघिषाञ्चकृमहे / दिध्राघिषांचकृमहे / दिध्राघिषाम्बभूविम / दिध्राघिषांबभूविम / दिध्राघिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषिता
दिध्राघिषितारौ
दिध्राघिषितारः
मध्यम
दिध्राघिषितासे
दिध्राघिषितासाथे
दिध्राघिषिताध्वे
उत्तम
दिध्राघिषिताहे
दिध्राघिषितास्वहे
दिध्राघिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषिष्यते
दिध्राघिषिष्येते
दिध्राघिषिष्यन्ते
मध्यम
दिध्राघिषिष्यसे
दिध्राघिषिष्येथे
दिध्राघिषिष्यध्वे
उत्तम
दिध्राघिषिष्ये
दिध्राघिषिष्यावहे
दिध्राघिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषताम्
दिध्राघिषेताम्
दिध्राघिषन्ताम्
मध्यम
दिध्राघिषस्व
दिध्राघिषेथाम्
दिध्राघिषध्वम्
उत्तम
दिध्राघिषै
दिध्राघिषावहै
दिध्राघिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषत
अदिध्राघिषेताम्
अदिध्राघिषन्त
मध्यम
अदिध्राघिषथाः
अदिध्राघिषेथाम्
अदिध्राघिषध्वम्
उत्तम
अदिध्राघिषे
अदिध्राघिषावहि
अदिध्राघिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषेत
दिध्राघिषेयाताम्
दिध्राघिषेरन्
मध्यम
दिध्राघिषेथाः
दिध्राघिषेयाथाम्
दिध्राघिषेध्वम्
उत्तम
दिध्राघिषेय
दिध्राघिषेवहि
दिध्राघिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषिषीष्ट
दिध्राघिषिषीयास्ताम्
दिध्राघिषिषीरन्
मध्यम
दिध्राघिषिषीष्ठाः
दिध्राघिषिषीयास्थाम्
दिध्राघिषिषीध्वम्
उत्तम
दिध्राघिषिषीय
दिध्राघिषिषीवहि
दिध्राघिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषिष्ट
अदिध्राघिषिषाताम्
अदिध्राघिषिषत
मध्यम
अदिध्राघिषिष्ठाः
अदिध्राघिषिषाथाम्
अदिध्राघिषिढ्वम्
उत्तम
अदिध्राघिषिषि
अदिध्राघिषिष्वहि
अदिध्राघिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषिष्यत
अदिध्राघिषिष्येताम्
अदिध्राघिषिष्यन्त
मध्यम
अदिध्राघिषिष्यथाः
अदिध्राघिषिष्येथाम्
अदिध्राघिषिष्यध्वम्
उत्तम
अदिध्राघिषिष्ये
अदिध्राघिषिष्यावहि
अदिध्राघिषिष्यामहि