धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धाविष्यते / धविष्यते / धोष्यते
धाविष्येते / धविष्येते / धोष्येते
धाविष्यन्ते / धविष्यन्ते / धोष्यन्ते
मध्यम
धाविष्यसे / धविष्यसे / धोष्यसे
धाविष्येथे / धविष्येथे / धोष्येथे
धाविष्यध्वे / धविष्यध्वे / धोष्यध्वे
उत्तम
धाविष्ये / धविष्ये / धोष्ये
धाविष्यावहे / धविष्यावहे / धोष्यावहे
धाविष्यामहे / धविष्यामहे / धोष्यामहे