धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधाविष्यत / अधविष्यत / अधोष्यत
अधाविष्येताम् / अधविष्येताम् / अधोष्येताम्
अधाविष्यन्त / अधविष्यन्त / अधोष्यन्त
मध्यम
अधाविष्यथाः / अधविष्यथाः / अधोष्यथाः
अधाविष्येथाम् / अधविष्येथाम् / अधोष्येथाम्
अधाविष्यध्वम् / अधविष्यध्वम् / अधोष्यध्वम्
उत्तम
अधाविष्ये / अधविष्ये / अधोष्ये
अधाविष्यावहि / अधविष्यावहि / अधोष्यावहि
अधाविष्यामहि / अधविष्यामहि / अधोष्यामहि