धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धाविता / धविता / धोता
धावितारौ / धवितारौ / धोतारौ
धावितारः / धवितारः / धोतारः
मध्यम
धावितासे / धवितासे / धोतासे
धावितासाथे / धवितासाथे / धोतासाथे
धाविताध्वे / धविताध्वे / धोताध्वे
उत्तम
धाविताहे / धविताहे / धोताहे
धावितास्वहे / धवितास्वहे / धोतास्वहे
धावितास्महे / धवितास्महे / धोतास्महे