धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधावि
अधाविषाताम् / अधविषाताम् / अधोषाताम्
अधाविषत / अधविषत / अधोषत
मध्यम
अधाविष्ठाः / अधविष्ठाः / अधोष्ठाः
अधाविषाथाम् / अधविषाथाम् / अधोषाथाम्
अधाविढ्वम् / अधाविध्वम् / अधविढ्वम् / अधविध्वम् / अधोढ्वम्
उत्तम
अधाविषि / अधविषि / अधोषि
अधाविष्वहि / अधविष्वहि / अधोष्वहि
अधाविष्महि / अधविष्महि / अधोष्महि