धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धाविषीष्ट / धविषीष्ट / धोषीष्ट
धाविषीयास्ताम् / धविषीयास्ताम् / धोषीयास्ताम्
धाविषीरन् / धविषीरन् / धोषीरन्
मध्यम
धाविषीष्ठाः / धविषीष्ठाः / धोषीष्ठाः
धाविषीयास्थाम् / धविषीयास्थाम् / धोषीयास्थाम्
धाविषीढ्वम् / धाविषीध्वम् / धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
उत्तम
धाविषीय / धविषीय / धोषीय
धाविषीवहि / धविषीवहि / धोषीवहि
धाविषीमहि / धविषीमहि / धोषीमहि