धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूनोति
धूनुतः
धून्वन्ति
मध्यम
धूनोषि
धूनुथः
धूनुथ
उत्तम
धूनोमि
धून्वः / धूनुवः
धून्मः / धूनुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुधाव
दुधुवतुः
दुधुवुः
मध्यम
दुधविथ / दुधोथ
दुधुवथुः
दुधुव
उत्तम
दुधव / दुधाव
दुधुविव
दुधुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धविता / धोता
धवितारौ / धोतारौ
धवितारः / धोतारः
मध्यम
धवितासि / धोतासि
धवितास्थः / धोतास्थः
धवितास्थ / धोतास्थ
उत्तम
धवितास्मि / धोतास्मि
धवितास्वः / धोतास्वः
धवितास्मः / धोतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धविष्यति / धोष्यति
धविष्यतः / धोष्यतः
धविष्यन्ति / धोष्यन्ति
मध्यम
धविष्यसि / धोष्यसि
धविष्यथः / धोष्यथः
धविष्यथ / धोष्यथ
उत्तम
धविष्यामि / धोष्यामि
धविष्यावः / धोष्यावः
धविष्यामः / धोष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूनुतात् / धूनुताद् / धूनोतु
धूनुताम्
धून्वन्तु
मध्यम
धूनुतात् / धूनुताद् / धूनु
धूनुतम्
धूनुत
उत्तम
धूनवानि
धूनवाव
धूनवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूनोत् / अधूनोद्
अधूनुताम्
अधून्वन्
मध्यम
अधूनोः
अधूनुतम्
अधूनुत
उत्तम
अधूनवम्
अधून्व / अधूनुव
अधून्म / अधूनुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूनुयात् / धूनुयाद्
धूनुयाताम्
धूनुयुः
मध्यम
धूनुयाः
धूनुयातम्
धूनुयात
उत्तम
धूनुयाम्
धूनुयाव
धूनुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूयात् / धूयाद्
धूयास्ताम्
धूयासुः
मध्यम
धूयाः
धूयास्तम्
धूयास्त
उत्तम
धूयासम्
धूयास्व
धूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधावीत् / अधावीद्
अधाविष्टाम्
अधाविषुः
मध्यम
अधावीः
अधाविष्टम्
अधाविष्ट
उत्तम
अधाविषम्
अधाविष्व
अधाविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधविष्यत् / अधविष्यद् / अधोष्यत् / अधोष्यद्
अधविष्यताम् / अधोष्यताम्
अधविष्यन् / अधोष्यन्
मध्यम
अधविष्यः / अधोष्यः
अधविष्यतम् / अधोष्यतम्
अधविष्यत / अधोष्यत
उत्तम
अधविष्यम् / अधोष्यम्
अधविष्याव / अधोष्याव
अधविष्याम / अधोष्याम