धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूनुते
धून्वाते
धून्वते
मध्यम
धूनुषे
धून्वाथे
धूनुध्वे
उत्तम
धून्वे
धून्वहे / धूनुवहे
धून्महे / धूनुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुधुवे
दुधुवाते
दुधुविरे
मध्यम
दुधुविषे
दुधुवाथे
दुधुविढ्वे / दुधुविध्वे
उत्तम
दुधुवे
दुधुविवहे
दुधुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धविता / धोता
धवितारौ / धोतारौ
धवितारः / धोतारः
मध्यम
धवितासे / धोतासे
धवितासाथे / धोतासाथे
धविताध्वे / धोताध्वे
उत्तम
धविताहे / धोताहे
धवितास्वहे / धोतास्वहे
धवितास्महे / धोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धविष्यते / धोष्यते
धविष्येते / धोष्येते
धविष्यन्ते / धोष्यन्ते
मध्यम
धविष्यसे / धोष्यसे
धविष्येथे / धोष्येथे
धविष्यध्वे / धोष्यध्वे
उत्तम
धविष्ये / धोष्ये
धविष्यावहे / धोष्यावहे
धविष्यामहे / धोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूनुताम्
धून्वाताम्
धून्वताम्
मध्यम
धूनुष्व
धून्वाथाम्
धूनुध्वम्
उत्तम
धूनवै
धूनवावहै
धूनवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूनुत
अधून्वाताम्
अधून्वत
मध्यम
अधूनुथाः
अधून्वाथाम्
अधूनुध्वम्
उत्तम
अधून्वि
अधून्वहि / अधूनुवहि
अधून्महि / अधूनुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धून्वीत
धून्वीयाताम्
धून्वीरन्
मध्यम
धून्वीथाः
धून्वीयाथाम्
धून्वीध्वम्
उत्तम
धून्वीय
धून्वीवहि
धून्वीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धविषीष्ट / धोषीष्ट
धविषीयास्ताम् / धोषीयास्ताम्
धविषीरन् / धोषीरन्
मध्यम
धविषीष्ठाः / धोषीष्ठाः
धविषीयास्थाम् / धोषीयास्थाम्
धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
उत्तम
धविषीय / धोषीय
धविषीवहि / धोषीवहि
धविषीमहि / धोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधविष्ट / अधोष्ट
अधविषाताम् / अधोषाताम्
अधविषत / अधोषत
मध्यम
अधविष्ठाः / अधोष्ठाः
अधविषाथाम् / अधोषाथाम्
अधविढ्वम् / अधविध्वम् / अधोढ्वम्
उत्तम
अधविषि / अधोषि
अधविष्वहि / अधोष्वहि
अधविष्महि / अधोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधविष्यत / अधोष्यत
अधविष्येताम् / अधोष्येताम्
अधविष्यन्त / अधोष्यन्त
मध्यम
अधविष्यथाः / अधोष्यथाः
अधविष्येथाम् / अधोष्येथाम्
अधविष्यध्वम् / अधोष्यध्वम्
उत्तम
अधविष्ये / अधोष्ये
अधविष्यावहि / अधोष्यावहि
अधविष्यामहि / अधोष्यामहि