धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धविष्यति / धोष्यति
धविष्यतः / धोष्यतः
धविष्यन्ति / धोष्यन्ति
मध्यम
धविष्यसि / धोष्यसि
धविष्यथः / धोष्यथः
धविष्यथ / धोष्यथ
उत्तम
धविष्यामि / धोष्यामि
धविष्यावः / धोष्यावः
धविष्यामः / धोष्यामः