धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धविष्यते / धोष्यते
धविष्येते / धोष्येते
धविष्यन्ते / धोष्यन्ते
मध्यम
धविष्यसे / धोष्यसे
धविष्येथे / धोष्येथे
धविष्यध्वे / धोष्यध्वे
उत्तम
धविष्ये / धोष्ये
धविष्यावहे / धोष्यावहे
धविष्यामहे / धोष्यामहे