धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधविष्यत् / अधविष्यद् / अधोष्यत् / अधोष्यद्
अधविष्यताम् / अधोष्यताम्
अधविष्यन् / अधोष्यन्
मध्यम
अधविष्यः / अधोष्यः
अधविष्यतम् / अधोष्यतम्
अधविष्यत / अधोष्यत
उत्तम
अधविष्यम् / अधोष्यम्
अधविष्याव / अधोष्याव
अधविष्याम / अधोष्याम