धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधविष्यत / अधोष्यत
अधविष्येताम् / अधोष्येताम्
अधविष्यन्त / अधोष्यन्त
मध्यम
अधविष्यथाः / अधोष्यथाः
अधविष्येथाम् / अधोष्येथाम्
अधविष्यध्वम् / अधोष्यध्वम्
उत्तम
अधविष्ये / अधोष्ये
अधविष्यावहि / अधोष्यावहि
अधविष्यामहि / अधोष्यामहि