धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धविता / धोता
धवितारौ / धोतारौ
धवितारः / धोतारः
मध्यम
धवितासे / धोतासे
धवितासाथे / धोतासाथे
धविताध्वे / धोताध्वे
उत्तम
धविताहे / धोताहे
धवितास्वहे / धोतास्वहे
धवितास्महे / धोतास्महे