धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधविष्ट / अधोष्ट
अधविषाताम् / अधोषाताम्
अधविषत / अधोषत
मध्यम
अधविष्ठाः / अधोष्ठाः
अधविषाथाम् / अधोषाथाम्
अधविढ्वम् / अधविध्वम् / अधोढ्वम्
उत्तम
अधविषि / अधोषि
अधविष्वहि / अधोष्वहि
अधविष्महि / अधोष्महि