धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूनुते
धून्वाते
धून्वते
मध्यम
धूनुषे
धून्वाथे
धूनुध्वे
उत्तम
धून्वे
धून्वहे / धूनुवहे
धून्महे / धूनुमहे