धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धविषीष्ट / धोषीष्ट
धविषीयास्ताम् / धोषीयास्ताम्
धविषीरन् / धोषीरन्
मध्यम
धविषीष्ठाः / धोषीष्ठाः
धविषीयास्थाम् / धोषीयास्थाम्
धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
उत्तम
धविषीय / धोषीय
धविषीवहि / धोषीवहि
धविषीमहि / धोषीमहि