धू धातुरूपाणि - धू विधूनने - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूयात् / धूयाद्
धूयास्ताम्
धूयासुः
मध्यम
धूयाः
धूयास्तम्
धूयास्त
उत्तम
धूयासम्
धूयास्व
धूयास्म