धूस् धातुरूपाणि - धूसँ कान्तिकरणे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूसिष्यते / धूसयिष्यते
धूसिष्येते / धूसयिष्येते
धूसिष्यन्ते / धूसयिष्यन्ते
मध्यम
धूसिष्यसे / धूसयिष्यसे
धूसिष्येथे / धूसयिष्येथे
धूसिष्यध्वे / धूसयिष्यध्वे
उत्तम
धूसिष्ये / धूसयिष्ये
धूसिष्यावहे / धूसयिष्यावहे
धूसिष्यामहे / धूसयिष्यामहे