धूस् धातुरूपाणि - धूसँ कान्तिकरणे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधूसिष्यत / अधूसयिष्यत
अधूसिष्येताम् / अधूसयिष्येताम्
अधूसिष्यन्त / अधूसयिष्यन्त
मध्यम
अधूसिष्यथाः / अधूसयिष्यथाः
अधूसिष्येथाम् / अधूसयिष्येथाम्
अधूसिष्यध्वम् / अधूसयिष्यध्वम्
उत्तम
अधूसिष्ये / अधूसयिष्ये
अधूसिष्यावहि / अधूसयिष्यावहि
अधूसिष्यामहि / अधूसयिष्यामहि