धूस् धातुरूपाणि - धूसँ कान्तिकरणे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूसिता / धूसयिता
धूसितारौ / धूसयितारौ
धूसितारः / धूसयितारः
मध्यम
धूसितासे / धूसयितासे
धूसितासाथे / धूसयितासाथे
धूसिताध्वे / धूसयिताध्वे
उत्तम
धूसिताहे / धूसयिताहे
धूसितास्वहे / धूसयितास्वहे
धूसितास्महे / धूसयितास्महे