धूस् धातुरूपाणि - धूसँ कान्तिकरणे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूसयति
धूसयतः
धूसयन्ति
मध्यम
धूसयसि
धूसयथः
धूसयथ
उत्तम
धूसयामि
धूसयावः
धूसयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
धूसयाञ्चकार / धूसयांचकार / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रतुः / धूसयांचक्रतुः / धूसयाम्बभूवतुः / धूसयांबभूवतुः / धूसयामासतुः
धूसयाञ्चक्रुः / धूसयांचक्रुः / धूसयाम्बभूवुः / धूसयांबभूवुः / धूसयामासुः
मध्यम
धूसयाञ्चकर्थ / धूसयांचकर्थ / धूसयाम्बभूविथ / धूसयांबभूविथ / धूसयामासिथ
धूसयाञ्चक्रथुः / धूसयांचक्रथुः / धूसयाम्बभूवथुः / धूसयांबभूवथुः / धूसयामासथुः
धूसयाञ्चक्र / धूसयांचक्र / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
उत्तम
धूसयाञ्चकर / धूसयांचकर / धूसयाञ्चकार / धूसयांचकार / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चकृव / धूसयांचकृव / धूसयाम्बभूविव / धूसयांबभूविव / धूसयामासिव
धूसयाञ्चकृम / धूसयांचकृम / धूसयाम्बभूविम / धूसयांबभूविम / धूसयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धूसयिता
धूसयितारौ
धूसयितारः
मध्यम
धूसयितासि
धूसयितास्थः
धूसयितास्थ
उत्तम
धूसयितास्मि
धूसयितास्वः
धूसयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धूसयिष्यति
धूसयिष्यतः
धूसयिष्यन्ति
मध्यम
धूसयिष्यसि
धूसयिष्यथः
धूसयिष्यथ
उत्तम
धूसयिष्यामि
धूसयिष्यावः
धूसयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूसयतात् / धूसयताद् / धूसयतु
धूसयताम्
धूसयन्तु
मध्यम
धूसयतात् / धूसयताद् / धूसय
धूसयतम्
धूसयत
उत्तम
धूसयानि
धूसयाव
धूसयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूसयत् / अधूसयद्
अधूसयताम्
अधूसयन्
मध्यम
अधूसयः
अधूसयतम्
अधूसयत
उत्तम
अधूसयम्
अधूसयाव
अधूसयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूसयेत् / धूसयेद्
धूसयेताम्
धूसयेयुः
मध्यम
धूसयेः
धूसयेतम्
धूसयेत
उत्तम
धूसयेयम्
धूसयेव
धूसयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूस्यात् / धूस्याद्
धूस्यास्ताम्
धूस्यासुः
मध्यम
धूस्याः
धूस्यास्तम्
धूस्यास्त
उत्तम
धूस्यासम्
धूस्यास्व
धूस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदूधुसत् / अदूधुसद्
अदूधुसताम्
अदूधुसन्
मध्यम
अदूधुसः
अदूधुसतम्
अदूधुसत
उत्तम
अदूधुसम्
अदूधुसाव
अदूधुसाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूसयिष्यत् / अधूसयिष्यद्
अधूसयिष्यताम्
अधूसयिष्यन्
मध्यम
अधूसयिष्यः
अधूसयिष्यतम्
अधूसयिष्यत
उत्तम
अधूसयिष्यम्
अधूसयिष्याव
अधूसयिष्याम