धूस् धातुरूपाणि - धूसँ कान्तिकरणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्राते / धूसयांचक्राते / धूसयाम्बभूवतुः / धूसयांबभूवतुः / धूसयामासतुः
धूसयाञ्चक्रिरे / धूसयांचक्रिरे / धूसयाम्बभूवुः / धूसयांबभूवुः / धूसयामासुः
मध्यम
धूसयाञ्चकृषे / धूसयांचकृषे / धूसयाम्बभूविथ / धूसयांबभूविथ / धूसयामासिथ
धूसयाञ्चक्राथे / धूसयांचक्राथे / धूसयाम्बभूवथुः / धूसयांबभूवथुः / धूसयामासथुः
धूसयाञ्चकृढ्वे / धूसयांचकृढ्वे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
उत्तम
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चकृवहे / धूसयांचकृवहे / धूसयाम्बभूविव / धूसयांबभूविव / धूसयामासिव
धूसयाञ्चकृमहे / धूसयांचकृमहे / धूसयाम्बभूविम / धूसयांबभूविम / धूसयामासिम