धूस् धातुरूपाणि - धूसँ कान्तिकरणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूस्यात् / धूस्याद्
धूस्यास्ताम्
धूस्यासुः
मध्यम
धूस्याः
धूस्यास्तम्
धूस्यास्त
उत्तम
धूस्यासम्
धूस्यास्व
धूस्यास्म