दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भ्येत / दृभ्येत
दर्भ्येयाताम् / दृभ्येयाताम्
दर्भ्येरन् / दृभ्येरन्
मध्यम
दर्भ्येथाः / दृभ्येथाः
दर्भ्येयाथाम् / दृभ्येयाथाम्
दर्भ्येध्वम् / दृभ्येध्वम्
उत्तम
दर्भ्येय / दृभ्येय
दर्भ्येवहि / दृभ्येवहि
दर्भ्येमहि / दृभ्येमहि