दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भिष्यते / दर्भयिष्यते
दर्भिष्येते / दर्भयिष्येते
दर्भिष्यन्ते / दर्भयिष्यन्ते
मध्यम
दर्भिष्यसे / दर्भयिष्यसे
दर्भिष्येथे / दर्भयिष्येथे
दर्भिष्यध्वे / दर्भयिष्यध्वे
उत्तम
दर्भिष्ये / दर्भयिष्ये
दर्भिष्यावहे / दर्भयिष्यावहे
दर्भिष्यामहे / दर्भयिष्यामहे