दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्भिष्यत / अदर्भयिष्यत
अदर्भिष्येताम् / अदर्भयिष्येताम्
अदर्भिष्यन्त / अदर्भयिष्यन्त
मध्यम
अदर्भिष्यथाः / अदर्भयिष्यथाः
अदर्भिष्येथाम् / अदर्भयिष्येथाम्
अदर्भिष्यध्वम् / अदर्भयिष्यध्वम्
उत्तम
अदर्भिष्ये / अदर्भयिष्ये
अदर्भिष्यावहि / अदर्भयिष्यावहि
अदर्भिष्यामहि / अदर्भयिष्यामहि