दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भिता / दर्भयिता
दर्भितारौ / दर्भयितारौ
दर्भितारः / दर्भयितारः
मध्यम
दर्भितासे / दर्भयितासे
दर्भितासाथे / दर्भयितासाथे
दर्भिताध्वे / दर्भयिताध्वे
उत्तम
दर्भिताहे / दर्भयिताहे
दर्भितास्वहे / दर्भयितास्वहे
दर्भितास्महे / दर्भयितास्महे