दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्भि / अदृभि
अदर्भिषाताम् / अदर्भयिषाताम् / अदृभिषाताम् / अदृभयिषाताम्
अदर्भिषत / अदर्भयिषत / अदृभिषत / अदृभयिषत
मध्यम
अदर्भिष्ठाः / अदर्भयिष्ठाः / अदृभिष्ठाः / अदृभयिष्ठाः
अदर्भिषाथाम् / अदर्भयिषाथाम् / अदृभिषाथाम् / अदृभयिषाथाम्
अदर्भिढ्वम् / अदर्भयिढ्वम् / अदर्भयिध्वम् / अदृभिढ्वम् / अदृभयिढ्वम् / अदृभयिध्वम्
उत्तम
अदर्भिषि / अदर्भयिषि / अदृभिषि / अदृभयिषि
अदर्भिष्वहि / अदर्भयिष्वहि / अदृभिष्वहि / अदृभयिष्वहि
अदर्भिष्महि / अदर्भयिष्महि / अदृभिष्महि / अदृभयिष्महि