दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूवे / दर्भयांबभूवे / दर्भयामाहे / ददृभे
दर्भयाञ्चक्राते / दर्भयांचक्राते / दर्भयाम्बभूवाते / दर्भयांबभूवाते / दर्भयामासाते / ददृभाते
दर्भयाञ्चक्रिरे / दर्भयांचक्रिरे / दर्भयाम्बभूविरे / दर्भयांबभूविरे / दर्भयामासिरे / ददृभिरे
मध्यम
दर्भयाञ्चकृषे / दर्भयांचकृषे / दर्भयाम्बभूविषे / दर्भयांबभूविषे / दर्भयामासिषे / ददृभिषे
दर्भयाञ्चक्राथे / दर्भयांचक्राथे / दर्भयाम्बभूवाथे / दर्भयांबभूवाथे / दर्भयामासाथे / ददृभाथे
दर्भयाञ्चकृढ्वे / दर्भयांचकृढ्वे / दर्भयाम्बभूविध्वे / दर्भयांबभूविध्वे / दर्भयाम्बभूविढ्वे / दर्भयांबभूविढ्वे / दर्भयामासिध्वे / ददृभिध्वे
उत्तम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूवे / दर्भयांबभूवे / दर्भयामाहे / ददृभे
दर्भयाञ्चकृवहे / दर्भयांचकृवहे / दर्भयाम्बभूविवहे / दर्भयांबभूविवहे / दर्भयामासिवहे / ददृभिवहे
दर्भयाञ्चकृमहे / दर्भयांचकृमहे / दर्भयाम्बभूविमहे / दर्भयांबभूविमहे / दर्भयामासिमहे / ददृभिमहे