दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भ्यते / दृभ्यते
दर्भ्येते / दृभ्येते
दर्भ्यन्ते / दृभ्यन्ते
मध्यम
दर्भ्यसे / दृभ्यसे
दर्भ्येथे / दृभ्येथे
दर्भ्यध्वे / दृभ्यध्वे
उत्तम
दर्भ्ये / दृभ्ये
दर्भ्यावहे / दृभ्यावहे
दर्भ्यामहे / दृभ्यामहे