दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्भ्यत / अदृभ्यत
अदर्भ्येताम् / अदृभ्येताम्
अदर्भ्यन्त / अदृभ्यन्त
मध्यम
अदर्भ्यथाः / अदृभ्यथाः
अदर्भ्येथाम् / अदृभ्येथाम्
अदर्भ्यध्वम् / अदृभ्यध्वम्
उत्तम
अदर्भ्ये / अदृभ्ये
अदर्भ्यावहि / अदृभ्यावहि
अदर्भ्यामहि / अदृभ्यामहि