दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भिषीष्ट / दर्भयिषीष्ट
दर्भिषीयास्ताम् / दर्भयिषीयास्ताम्
दर्भिषीरन् / दर्भयिषीरन्
मध्यम
दर्भिषीष्ठाः / दर्भयिषीष्ठाः
दर्भिषीयास्थाम् / दर्भयिषीयास्थाम्
दर्भिषीध्वम् / दर्भयिषीढ्वम् / दर्भयिषीध्वम्
उत्तम
दर्भिषीय / दर्भयिषीय
दर्भिषीवहि / दर्भयिषीवहि
दर्भिषीमहि / दर्भयिषीमहि