दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भयते / दर्भते
दर्भयेते / दर्भेते
दर्भयन्ते / दर्भन्ते
मध्यम
दर्भयसे / दर्भसे
दर्भयेथे / दर्भेथे
दर्भयध्वे / दर्भध्वे
उत्तम
दर्भये / दर्भे
दर्भयावहे / दर्भावहे
दर्भयामहे / दर्भामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभे
दर्भयाञ्चक्राते / दर्भयांचक्राते / दर्भयाम्बभूवतुः / दर्भयांबभूवतुः / दर्भयामासतुः / ददृभाते
दर्भयाञ्चक्रिरे / दर्भयांचक्रिरे / दर्भयाम्बभूवुः / दर्भयांबभूवुः / दर्भयामासुः / ददृभिरे
मध्यम
दर्भयाञ्चकृषे / दर्भयांचकृषे / दर्भयाम्बभूविथ / दर्भयांबभूविथ / दर्भयामासिथ / ददृभिषे
दर्भयाञ्चक्राथे / दर्भयांचक्राथे / दर्भयाम्बभूवथुः / दर्भयांबभूवथुः / दर्भयामासथुः / ददृभाथे
दर्भयाञ्चकृढ्वे / दर्भयांचकृढ्वे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभिध्वे
उत्तम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभे
दर्भयाञ्चकृवहे / दर्भयांचकृवहे / दर्भयाम्बभूविव / दर्भयांबभूविव / दर्भयामासिव / ददृभिवहे
दर्भयाञ्चकृमहे / दर्भयांचकृमहे / दर्भयाम्बभूविम / दर्भयांबभूविम / दर्भयामासिम / ददृभिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भयिता / दर्भिता
दर्भयितारौ / दर्भितारौ
दर्भयितारः / दर्भितारः
मध्यम
दर्भयितासे / दर्भितासे
दर्भयितासाथे / दर्भितासाथे
दर्भयिताध्वे / दर्भिताध्वे
उत्तम
दर्भयिताहे / दर्भिताहे
दर्भयितास्वहे / दर्भितास्वहे
दर्भयितास्महे / दर्भितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भयिष्यते / दर्भिष्यते
दर्भयिष्येते / दर्भिष्येते
दर्भयिष्यन्ते / दर्भिष्यन्ते
मध्यम
दर्भयिष्यसे / दर्भिष्यसे
दर्भयिष्येथे / दर्भिष्येथे
दर्भयिष्यध्वे / दर्भिष्यध्वे
उत्तम
दर्भयिष्ये / दर्भिष्ये
दर्भयिष्यावहे / दर्भिष्यावहे
दर्भयिष्यामहे / दर्भिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भयताम् / दर्भताम्
दर्भयेताम् / दर्भेताम्
दर्भयन्ताम् / दर्भन्ताम्
मध्यम
दर्भयस्व / दर्भस्व
दर्भयेथाम् / दर्भेथाम्
दर्भयध्वम् / दर्भध्वम्
उत्तम
दर्भयै / दर्भै
दर्भयावहै / दर्भावहै
दर्भयामहै / दर्भामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदर्भयत / अदर्भत
अदर्भयेताम् / अदर्भेताम्
अदर्भयन्त / अदर्भन्त
मध्यम
अदर्भयथाः / अदर्भथाः
अदर्भयेथाम् / अदर्भेथाम्
अदर्भयध्वम् / अदर्भध्वम्
उत्तम
अदर्भये / अदर्भे
अदर्भयावहि / अदर्भावहि
अदर्भयामहि / अदर्भामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भयेत / दर्भेत
दर्भयेयाताम् / दर्भेयाताम्
दर्भयेरन् / दर्भेरन्
मध्यम
दर्भयेथाः / दर्भेथाः
दर्भयेयाथाम् / दर्भेयाथाम्
दर्भयेध्वम् / दर्भेध्वम्
उत्तम
दर्भयेय / दर्भेय
दर्भयेवहि / दर्भेवहि
दर्भयेमहि / दर्भेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भयिषीष्ट / दर्भिषीष्ट
दर्भयिषीयास्ताम् / दर्भिषीयास्ताम्
दर्भयिषीरन् / दर्भिषीरन्
मध्यम
दर्भयिषीष्ठाः / दर्भिषीष्ठाः
दर्भयिषीयास्थाम् / दर्भिषीयास्थाम्
दर्भयिषीढ्वम् / दर्भयिषीध्वम् / दर्भिषीध्वम्
उत्तम
दर्भयिषीय / दर्भिषीय
दर्भयिषीवहि / दर्भिषीवहि
दर्भयिषीमहि / दर्भिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अददर्भत / अदर्भिष्ट / अदीदृभत
अददर्भेताम् / अदर्भिषाताम् / अदीदृभेताम्
अददर्भन्त / अदर्भिषत / अदीदृभन्त
मध्यम
अददर्भथाः / अदर्भिष्ठाः / अदीदृभथाः
अददर्भेथाम् / अदर्भिषाथाम् / अदीदृभेथाम्
अददर्भध्वम् / अदर्भिढ्वम् / अदीदृभध्वम्
उत्तम
अददर्भे / अदर्भिषि / अदीदृभे
अददर्भावहि / अदर्भिष्वहि / अदीदृभावहि
अददर्भामहि / अदर्भिष्महि / अदीदृभामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदर्भयिष्यत / अदर्भिष्यत
अदर्भयिष्येताम् / अदर्भिष्येताम्
अदर्भयिष्यन्त / अदर्भिष्यन्त
मध्यम
अदर्भयिष्यथाः / अदर्भिष्यथाः
अदर्भयिष्येथाम् / अदर्भिष्येथाम्
अदर्भयिष्यध्वम् / अदर्भिष्यध्वम्
उत्तम
अदर्भयिष्ये / अदर्भिष्ये
अदर्भयिष्यावहि / अदर्भिष्यावहि
अदर्भयिष्यामहि / अदर्भिष्यामहि