दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयेत् / दर्भयेद् / दर्भेत् / दर्भेद्
दर्भयेताम् / दर्भेताम्
दर्भयेयुः / दर्भेयुः
मध्यम
दर्भयेः / दर्भेः
दर्भयेतम् / दर्भेतम्
दर्भयेत / दर्भेत
उत्तम
दर्भयेयम् / दर्भेयम्
दर्भयेव / दर्भेव
दर्भयेम / दर्भेम