दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयिष्यति / दर्भिष्यति
दर्भयिष्यतः / दर्भिष्यतः
दर्भयिष्यन्ति / दर्भिष्यन्ति
मध्यम
दर्भयिष्यसि / दर्भिष्यसि
दर्भयिष्यथः / दर्भिष्यथः
दर्भयिष्यथ / दर्भिष्यथ
उत्तम
दर्भयिष्यामि / दर्भिष्यामि
दर्भयिष्यावः / दर्भिष्यावः
दर्भयिष्यामः / दर्भिष्यामः