दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयिष्यते / दर्भिष्यते
दर्भयिष्येते / दर्भिष्येते
दर्भयिष्यन्ते / दर्भिष्यन्ते
मध्यम
दर्भयिष्यसे / दर्भिष्यसे
दर्भयिष्येथे / दर्भिष्येथे
दर्भयिष्यध्वे / दर्भिष्यध्वे
उत्तम
दर्भयिष्ये / दर्भिष्ये
दर्भयिष्यावहे / दर्भिष्यावहे
दर्भयिष्यामहे / दर्भिष्यामहे