दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्भयिष्यत / अदर्भिष्यत
अदर्भयिष्येताम् / अदर्भिष्येताम्
अदर्भयिष्यन्त / अदर्भिष्यन्त
मध्यम
अदर्भयिष्यथाः / अदर्भिष्यथाः
अदर्भयिष्येथाम् / अदर्भिष्येथाम्
अदर्भयिष्यध्वम् / अदर्भिष्यध्वम्
उत्तम
अदर्भयिष्ये / अदर्भिष्ये
अदर्भयिष्यावहि / अदर्भिष्यावहि
अदर्भयिष्यामहि / अदर्भिष्यामहि