दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयिता / दर्भिता
दर्भयितारौ / दर्भितारौ
दर्भयितारः / दर्भितारः
मध्यम
दर्भयितासि / दर्भितासि
दर्भयितास्थः / दर्भितास्थः
दर्भयितास्थ / दर्भितास्थ
उत्तम
दर्भयितास्मि / दर्भितास्मि
दर्भयितास्वः / दर्भितास्वः
दर्भयितास्मः / दर्भितास्मः